...
brah.ma
/shlok/abhisandhaya-tu-phala-dambhartham-api-chaiva-yat/

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् | इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् || 12||

Change Bhasha

abhisandhāya tu phalaṁ dambhārtham api chaiva yat ijyate bharata-śhreṣhṭha taṁ yajñaṁ viddhi rājasam

0
0

परन्तु हे भरतश्रेष्ठ अर्जुन जो यज्ञ फलकी इच्छाको लेकर अथवा दम्भ(दिखावटीपन) के लिये भी किया जाता है, उसको तुम राजस समझो।

Hindi Translation

O best of the Bharatas, know that yagya performed for material benefit, or with a hypocritical aim, is in the mode of passion.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः