brah.ma Logoपरिवर्तनं भव

Loading...

brah.ma
/shlok/abhyasa-yoga-yuktena-chetasa-nanya-gamina/

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना | परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् || 8||

Change Bhasha

abhyāsa-yoga-yuktena chetasā nānya-gāminā paramaṁ puruṣhaṁ divyaṁ yāti pārthānuchintayan

0
0

हे पृथानन्दन अभ्यासयोगसे युक्त और अन्यका चिन्तन न करनेवाले चित्तसे परम दिव्य पुरुषका चिन्तन करता हुआ (शरीर छोड़नेवाला मनुष्य) उसीको प्राप्त हो जाता है।

Hindi Translation

With practice, O Parth, when you constantly engage the mind in remembering Me, the Supreme Divine Personality, without deviating, you will certainly attain Me.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः