...
brah.ma
/shlok/ayudhanam-aha-vajra-dhenunam-asmi-kamadhuk/

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् | प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: || 28||

Change Bhasha

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ

0
0

आयुधोंमें वज्र और धेनुओंमें कामधेनु मैं हूँ। सन्तानउत्पत्तिका हेतु कामदेव मैं हूँ और सर्पोंमें वासुकि मैं हूँ।

Hindi Translation

I am the Vajra (thunderbolt) amongst weapons and Kamadhenu amongst the cows. I am Kaamdev, the god of love, amongst all causes for procreation; and amongst serpents, I am Vasuki.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः