...
brah.ma
/shlok/dahyamanah-sutivrena-nichah-parayashognina-1/

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते । दरिद्रता धीरतया विराजतेकुवस्त्रता शुभ्रतया विराजते कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते ॥

Change Bhasha

dahyamānāḥ sutīvreṇa nīcāḥ parayaśo’gninā aśaktāstatpadaṃ gantuṃ tato nindāṃ prakurvate | daridratā dhīratayā virājatekuvastratā śubhratayā virājate kadannatā coṣṇatayā virājate kurūpatā śīlatayā virājate ||

0
0

Poverty is set off by fortitude; shabby garments by keeping them clean; bad food by warming it; and ugliness by good behaviour.

English Translation

गरीबी पर धैर्य से मात करे. पुराने वस्त्रो को स्वच्छ रखे. बासी अन्न को गरम करे. अपनी कुरूपता पर अपने अच्छे व्यवहार से मात करे.

Hindi Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः