...
brah.ma
/shlok/dambho-darpo-bhimanash-cha-krodha-paru-hyam-eva-cha/

दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च | अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् || 4||

Change Bhasha

dambho darpo ’bhimānaśh cha krodhaḥ pāruṣhyam eva cha ajñānaṁ chābhijātasya pārtha sampadam āsurīm

0
0

हे पृथानन्दन दम्भ करना? घमण्ड करना? अभिमान करना? क्रोध करना? कठोरता रखना और अविवेकका होना भी -- ये सभी आसुरीसम्पदाको प्राप्त हुए मनुष्यके लक्षण हैं।

Hindi Translation

O Parth, the qualities of those who possess a demoniac nature are hypocrisy, arrogance, conceit, anger, harshness, and ignorance.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः