brah.ma Logoपरिवर्तनं भव

Loading...

brah.ma
/shlok/etach-chhrutva-vachana-keshavasya-k-itanjalir-vepamana-kiri-i/

सञ्जय उवाच | एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमान: किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत: प्रणम्य || 35||

Change Bhasha

sañjaya uvācha etach chhrutvā vachanaṁ keśhavasya kṛitāñjalir vepamānaḥ kirīṭī namaskṛitvā bhūya evāha kṛiṣhṇaṁ sa-gadgadaṁ bhīta-bhītaḥ praṇamya

0
0

सञ्जय बोले -- भगवान् केशवका यह वचन सुनकर भयसे कम्पित हुए किरीटी अर्जुन हाथ जोड़कर नमस्कार करके और अत्यन्त भयभीत होकर फिर प्रणाम करके सगद्गदं वाणीसे भगवान् कृष्णसे बोले।

Hindi Translation

Sanjay said: Hearing these words of Keshav, Arjun trembled with dread. With palms joined, he bowed before Shree Krishna and spoke in a faltering voice, overwhelmed with fear.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः