एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्।।4.15।।
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ। kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam।।4.15।।
Shlok Meaning
ॐ
Hindi Translation
पूर्वकालके मुमुक्षुओंने भी इस प्रकार जानकर कर्म किये हैं, इसलिये तू भी पूर्वजोंके द्वारा सदासे किये जानेवाले कर्मोंको ही (उन्हींकी तरह) कर।