...
brah.ma
/shlok/ida-sharira-kaunteya-k-hetram-ity-abhidhiyate/

श्रीभगवानुवाच | इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: || 2||

Change Bhasha

śhrī-bhagavān uvācha idaṁ śharīraṁ kaunteya kṣhetram ity abhidhīyate etad yo vetti taṁ prāhuḥ kṣhetra-jña iti tad-vidaḥ

0
0

श्रीभगवान् बोले -- हे कुन्तीपुत्र अर्जुन यह -- रूपसे कहे जानेवाले शरीरको क्षेत्र कहते हैं और इस क्षेत्रको जो जानता है? उसको ज्ञानीलोग क्षेत्रज्ञ नामसे कहते हैं।

Hindi Translation

The Supreme Divine Lord said: O Arjun, this body is termed as kṣhetra (the field of activities), and the one who knows this body is called kṣhetrajña (the knower of the field) by the sages who discern the truth about both.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः