brah.ma Logoपरिवर्तनं भव

...

श्रीभगवानुवाच | इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे | ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 1||

Change Bhasha

śhrī bhagavān uvācha idaṁ tu te guhyatamaṁ pravakṣhyāmyanasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣhyase ’śhubhāt

0

श्रीभगवान् बोले -- यह अत्यन्त गोपनीय विज्ञानसहित ज्ञान दोषदृष्टिरहित तेरे लिये मैं फिर अच्छी तरहसे कहूँगा? जिसको जानकर तू अशुभसे अर्थात् जन्ममरणरूप संसारसे मुक्त हो जायगा।

Hindi Translation

The Supreme Lord said: O Arjun, because you are not envious of Me, I shall now impart to you this very confidential knowledge and wisdom, upon knowing which you will be released from the miseries of material existence.

English Translation

...

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः