brah.ma Logoपरिवर्तनं भव

Loading...

brah.ma
/shlok/iti-guhyatama-shastram-idam-ukta-mayanagha/

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ | एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत || 20||

Change Bhasha

iti guhyatamaṁ śhāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛita-kṛityaśh cha bhārata

0
0

हे निष्पाप अर्जुन इस प्रकार यह अत्यन्त गोपनीय शास्त्र मेरे द्वारा कहा गया है। हे भरतवंशी अर्जुन इसको जानकर मनुष्य ज्ञानवान् (तथा प्राप्तप्राप्तव्य) और कृतकृत्य हो जाता है।

Hindi Translation

I have shared this most secret principle of the Vedic scriptures with you, O sinless Arjun. By understanding this, a person becomes enlightened, and fulfills all that is to be accomplished.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः