brah.ma Logoपरिवर्तनं भव

Loading...

brah.ma
/shlok/ity-arjuna-vasudevas-tathoktva-svaka-rupa-darshayam-asa-bhuya/

सञ्जय उवाच | इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूय: | आश्वासयामास च भीतमेनं भूत्वा पुन: सौम्यवपुर्महात्मा || 50||

Change Bhasha

sañjaya uvācha ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśhayām āsa bhūyaḥ āśhvāsayām āsa cha bhītam enaṁ bhūtvā punaḥ saumya-vapur mahātmā

0
0

संजय ने कहा -- भगवान् वासुदेव ने अर्जुन से इस प्रकार कहकर? पुन अपने (पूर्व) रूप को दर्शाया? और फिर? सौम्यरूप महात्मा श्रीकृष्ण ने इस भयभीत अर्जुन को आश्वस्त किया।

Hindi Translation

Sanjay said: Having spoken thus, the compassionate son of Vasudev displayed His personal (four-armed) form again. Then, He further consoled the frightened Arjun by assuming His gentle (two-armed) form.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः