...
brah.ma
/shlok/moordhaanaan-pandita-dveshyaanaanaan-mahaadhanaah/

मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः । परांगना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥

Change Bhasha

mūrkhāṇāṃ paṇḍitā dveṣyā adhanānāṃ mahādhanāḥ | parāṃganā kulastrīṇāṃ subhagānāṃ ca durbhagāḥ ||

0
0

The learned are envied by the foolish; rich men by the poor; chaste women by adulteresses; and beautiful ladies by ugly ones.

English Translation

मूढ़ लोग बुद्धिमानो से इर्ष्या करते है. गलत मार्ग पर चलने वाली औरत पवित्र स्त्री से इर्ष्या करती है. बदसूरत औरत खुबसूरत औरत से इर्ष्या करती है.

Hindi Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः