brah.ma Logoपरिवर्तनं भव

...

Bhakti

  • Swaroop
  • Aarti
  • Bhajan
  • Chalisa
  • Mantra
  • Devalayam

Gyan

  • Granth
  • Mantra
  • Shlok
  • Stotram
  • Utsav
  • Kosh
  • Yatra

Explore

  • Lekh
  • Kavita
Email: iam@brah.ma
Whatsapp: +91-72108-51108
brah.ma
/
shlok
/
na-cha-tasman-manu...

Bhagavad Gita 18 69

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: | भविता न च मे तस्मादन्य: प्रियतरो भुवि || 69||

Change Bhasha

na cha tasmān manuṣhyeṣhu kaśhchin me priya-kṛittamaḥ bhavitā na cha me tasmād anyaḥ priyataro bhuvi

0

उसके समान मेरा अत्यन्त प्रिय कार्य करनेवाला मनुष्योंमें कोई भी नहीं है और इस भूमण्डलपर उसके समान मेरा दूसरा कोई प्रियतर होगा भी नहीं।

Hindi Translation

…

No human being does more loving service to Me than they; nor shall there ever be anyone on this earth more dear to Me.

English Translation

…

Search Shlok or Mantra

type Anything to find your Shlok/Mantra

धर्मो रक्षति रक्षितः

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे | प्राणापानगती रुद्ध्वा प्राणायामपरायणा: || 29|| अपरे नियताहारा: प्राणान्प्राणेषु जुह्वति | सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा: || 30||

apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ apare niyatāhārāḥ prāṇān prāṇeṣhu juhvati sarve ’pyete yajña-vido yajña-kṣhapita-kalmaṣhāḥ

Read Shlok

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे | स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता: || 28||

dravya-yajñās tapo-yajñā yoga-yajñās tathāpare swādhyāya-jñāna-yajñāśh cha yatayaḥ sanśhita-vratāḥ

Read Shlok

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || 27||

sarvāṇīndriya-karmāṇi prāṇa-karmāṇi chāpare ātma-sanyama-yogāgnau juhvati jñāna-dīpite

Read Shlok

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति | शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || 26||

śhrotrādīnīndriyāṇyanye sanyamāgniṣhu juhvati śhabdādīn viṣhayānanya indriyāgniṣhu juhvati

Read Shlok

दैवमेवापरे यज्ञं योगिन: पर्युपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || 25||

daivam evāpare yajñaṁ yoginaḥ paryupāsate brahmāgnāvapare yajñaṁ yajñenaivopajuhvati

Read Shlok

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || 24||

brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṁ brahma-karma-samādhinā

Read Shlok

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस: | यज्ञायाचरत: कर्म समग्रं प्रविलीयते || 23||

gata-saṅgasya muktasya jñānāvasthita-chetasaḥ yajñāyācharataḥ karma samagraṁ pravilīyate

Read Shlok

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सर: | सम: सिद्धावसिद्धौ च कृत्वापि न निबध्यते || 22||

yadṛichchhā-lābha-santuṣhṭo dvandvātīto vimatsaraḥ samaḥ siddhāvasiddhau cha kṛitvāpi na nibadhyate

Read Shlok

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह: | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || 21||

nirāśhīr yata-chittātmā tyakta-sarva-parigrahaḥ śhārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣham

Read Shlok

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय: | कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स: || 20||

tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥ karmaṇyabhipravṛitto ’pi naiva kiñchit karoti saḥ

Read Shlok

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥

karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī | tathāpi sudhiyaścāryā suvicāryaiva kurvate ||

Read Shlok

यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: | ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: || 19||

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ

Read Shlok

कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य: | स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् || 18||

karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥ sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-karma-kṛit

Read Shlok

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण: | अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: || 17||

karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥ akarmaṇaśh cha boddhavyaṁ gahanā karmaṇo gatiḥ

Read Shlok

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: | तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 16||

kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥ tat te karma pravakṣhyāmi yaj jñātvā mokṣhyase ’śhubhāt

Read Shlok

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: | कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् || 15||

evaṁ jñātvā kṛitaṁ karma pūrvair api mumukṣhubhiḥ kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛitam

Read Shlok

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा | इति मां योऽभिजानाति कर्मभिर्न स बध्यते || 14||

na māṁ karmāṇi limpanti na me karma-phale spṛihā iti māṁ yo ’bhijānāti karmabhir na sa badhyate

Read Shlok

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || 13||

chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥ tasya kartāram api māṁ viddhyakartāram avyayam

Read Shlok

काङ् क्षन्त: कर्मणां सिद्धिं यजन्त इह देवता: | क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || 12||

kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣhipraṁ hi mānuṣhe loke siddhir bhavati karmajā

Read Shlok

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || 11||

ye yathā māṁ prapadyante tāns tathaiva bhajāmyaham mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ

Read Shlok

...

Buy Latest Products

Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts

Buy Now →
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts

Buy Now →
Sip in Sanatan

Sip in Sanatan

Explore Our Collection of Sanatan-Inspired Mugs

Buy Now →
Dharmic Products

Dharmic Products

Explore Our Collection of Sanskrit T-Shirts

Buy Now →
Sanatan Dolls

Sanatan Dolls

A dharmic friend for your kids and you

Buy Now →

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः

...

Choose your preferred language