...
brah.ma
/shlok/natyashnatastu-yogo-sti-na-chaikantam-anashnata/

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत: | न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन || 16||

Change Bhasha

nātyaśhnatastu yogo ’sti na chaikāntam anaśhnataḥ na chāti-svapna-śhīlasya jāgrato naiva chārjuna

0
0

हे अर्जुन यह योग न तो अधिक खानेवालेका और न बिलकुल न खानेवालेका तथा न अधिक सोनेवालेका और न बिलकुल न सोनेवालेका ही सिद्ध होता है।

Hindi Translation

O Arjun, those who eat too much or too little, sleep too much or too little, cannot attain success in Yog.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः