brah.ma Logoपरिवर्तनं भव

...

प्रायेणाल्पायुषः सभ्य कलावस्मिन्युगे जनाः। मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः॥१०॥

Change Bhasha

Prāyeṇālpāyuṣaḥ sabhya kalāvasminyuge janāḥ| Mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ||10||

0

Oh refined one --i.e. of honorable parentage-- (sabhya)1!, people (janāḥ) in this (asmin) Kaliyuga (kalau... yuge)2 (are) mostly (prāyeṇa) short-lived (alpa-āyuṣaḥ), lazy (mandāḥ), very slow-witted (su-manda-matayaḥ), unfortunate (manda-bhāgyāḥ) (and) undoubtedly (hi) oppressed (upadrutāḥ)3||10||

English Translation

श्लोक या मंत्र खोजें

अपना श्लोक/मंत्र खोजने के लिए कुछ भी टाइप करें

धर्मो रक्षति रक्षितः

...

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः