brah.ma Logoपरिवर्तनं भव

...

अर्जुन उवाच | प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च | एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव || 1||

Change Bhasha

arjuna uvācha prakṛitiṁ puruṣhaṁ chaiva kṣhetraṁ kṣhetra-jñam eva cha etad veditum ichchhāmi jñānaṁ jñeyaṁ cha keśhava

0

अर्जुन ने कहा -- हे केशव मैं? प्रकृति और पुरुष? क्षेत्र और क्षेत्रज्ञ तथा ज्ञान और ज्ञेय को जानना चाहता हूँ।

Hindi Translation

Arjun said, “O Keshav, I wish to understand what are prakṛiti and puruṣh, and what are kṣhetra and kṣhetrajña? I also wish to know what is true knowledge, and what is the goal of this knowledge?

English Translation

...

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः