प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥
prathame nārjitā vidyā dvitīye nārjitaṃ dhanam । tṛtīye nārjitaṃ puṇyaṃ caturthe kiṃ kariṣyasi ॥
Change Bhasha
Shlok Meaning
ॐ
English Translation
What can you do in the fourth part of your life, when you have not gained knowledge in the first, money in the second, and merit in the third?
ॐ
Hindi Translation
यदि जीवन के प्रथम भाग में विद्या, दूसरे में धन, और तीसरे में पुण्य नही कमाया, तो चौथे भाग में क्या करोगे ?