...
brah.ma
/shlok/sa-kalpa-prabhavan-kamans-tyaktva-sarvan-ashe-hata/

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: | मनसैवेन्द्रियग्रामं विनियम्य समन्तत: || 24|| शनै: शनैरुपरमेद्बुद्ध्या धृतिगृहीतया | आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् || 25||

Change Bhasha

saṅkalpa-prabhavān kāmāns tyaktvā sarvān aśheṣhataḥ manasaivendriya-grāmaṁ viniyamya samantataḥ śhanaiḥ śhanair uparamed buddhyā dhṛiti-gṛihītayā ātma-sansthaṁ manaḥ kṛitvā na kiñchid api chintayet

0
0

संकल्पसे उत्पन्न होनेवाली सम्पूर्ण कामनाओंका सर्वथा त्याग करके और मनसे ही इन्द्रियसमूहको सभी ओरसे हटाकर। धैर्ययुक्त बुद्धिके द्वारा संसारसे धीरेधीरे उपराम हो जाय और परमात्मस्वरूपमें मन(बुद्धि) को सम्यक् प्रकारसे स्थापन करके फिर कुछ भी चिन्तन न करे।

Hindi Translation

Completely renouncing all desires arising from thoughts of the world, one should restrain the senses from all sides with the mind. Slowly and steadily, with conviction in the intellect, the mind will become fixed in God alone, and will think of nothing else.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः