संसारतापदग्धानां त्रयो विश्रान्तिहेतवः । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥
saṃsāratāpadagdhānāṃ trayo viśrāntihetavaḥ | apatyaṃ ca kalatraṃ ca satāṃ saṅgatireva ca ||
Change Bhasha
Shlok Meaning
ॐ
English Translation
When one is consumed by the sorrows of life, three things give him relief: offspring, a wife, and the company of the Lord’s devotees.
ॐ
Hindi Translation
जब व्यक्ति जीवन के दुःख से झुलसता है उसे निम्नलिखित ही सहारा देते है… १. पुत्र और पुत्री २. पत्नी ३. भगवान् के भक्त.