...
brah.ma
/shlok/tasman-narha-vaya-hantu-dhartara-h-ran-sa-bandhavan/

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 37||

Change Bhasha

tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava

0
0

हे माधव इसलिये अपने बान्धव धृतराष्ट्र के पुत्रों को मारना हमारे लिए योग्य नहीं है क्योंकि स्वजनों को मारकर हम कैसे सुखी होंगे।


 

Hindi Translation

Hence, it does not behoove us to kill our own cousins, the sons of Dhritarashtra, and friends. O Madhav (Krishna), how can we hope to be happy by killing our own kinsmen?

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः