...
brah.ma
/shlok/tatrapashyat-sthitan-partha-pit-in-atha-pitamahan/

तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् | आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || 26|| श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |

Change Bhasha

tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā śhvaśhurān suhṛidaśh chaiva senayor ubhayor api

0
0

वहाँ अर्जुन ने उन दोनों सेनाओं में खड़े पिता के भाइयों पितामहों आचार्यों मामों भाइयों पुत्रों पौत्रों मित्रों श्वसुरों और सुहृदों को भी देखा।

Hindi Translation

There, Arjun could see stationed in both armies, his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः