brah.ma Logoपरिवर्तनं भव

Loading...

brah.ma
/shlok/tri-vidha-bhavati-shraddha-dehina-sa-svabhava-ja/

श्रीभगवानुवाच | त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्त्विकी राजसी चैव तामसी चेति तां शृणु || 2||

Change Bhasha

śhrī-bhagavān uvācha tri-vidhā bhavati śhraddhā dehināṁ sā svabhāva-jā sāttvikī rājasī chaiva tāmasī cheti tāṁ śhṛiṇu

0
0

श्रीभगवान् बोले -- मनुष्योंकी वह स्वभावसे उत्पन्न हुई श्रद्धा सात्त्विकी तथा राजसी और तामसी -- ऐसे तीन तरहकी ही होती है? उसको तुम मेरेसे सुनो।

Hindi Translation

The Supreme Divine Personality said: Every human being is born with innate faith, which can be of three kinds—sāttvic, rājasic, or tāmasic. Now hear about this from Me.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः