...
brah.ma
/shlok/tushyanti-jene-vipra-mayoora-ghanagarjite/

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥16ll

Change Bhasha

Balaṁ vidyā ca viprāṇāṁ rājñāṁ sain'yaṁ balaṁ tathā. Balaṁ vittaṁ ca vaiśyānāṁ śūdrāṇāṁ pāricaryakam.

0
0

एक ब्राह्मण का बल तेज और विद्या है, एक राजा का बल उसकी सेना मे है, एक वैशय का बल उसकी दौलत मे है तथा एक शुद्र का बल उसकी सेवा परायणता मे है।

- Hem

Hindi Translation

A brahmana’s strength is in his learning, a king’s strength is in his army, a vaishya’s strength is in his wealth and a shudra’s strength is in his attitude of service.

- HEM

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः