...
brah.ma
/shlok/tvam-adi-deva-puru-ha-pura-as-tvam-asya-vishvasya-para-nidhanam/

त्वमादिदेव: पुरुष: पुराणस्- त्वमस्य विश्वस्य परं निधानम् | वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप || 38||

Change Bhasha

tvam ādi-devaḥ puruṣhaḥ purāṇas tvam asya viśhvasya paraṁ nidhānam vettāsi vedyaṁ cha paraṁ cha dhāma tvayā tataṁ viśhvam ananta-rūpa

0
0

आप ही आदिदेव और पुराणपुरुष हैं तथा आप ही इस संसारके परम आश्रय हैं। आप ही सबको जाननेवाले? जाननेयोग्य और परमधाम हैं। हे अनन्तरूप आपसे ही सम्पूर्ण संसार व्याप्त है।

Hindi Translation

You are the primeval God and the original Divine Personality; You are the sole resting place of this universe. You are both the knower and the object of knowledge; You are the Supreme Abode. O possessor of infinite forms, You alone pervade the entire universe.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः