brah.ma Logoपरिवर्तनं भव

Loading...

brah.ma
/shlok/tvam-ak-hara-parama-veditavya-tvam-asya-vishvasya-para-nidhanam/

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् | त्वमव्यय: शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे || 18||

Change Bhasha

tvam akṣharaṁ paramaṁ veditavyaṁ tvam asya viśhvasya paraṁ nidhānam tvam avyayaḥ śhāśhvata-dharma-goptā sanātanas tvaṁ puruṣho mato me

0
0

आप ही जानने योग्य (वेदितव्यम्) परम अक्षर हैं आप ही इस विश्व के परम आश्रय (निधान) हैं आप ही शाश्वत धर्म के रक्षक हैं और आप ही सनातन पुरुष हैं?ऐसा मेरा मत है।

Hindi Translation

I recognize You as the supreme imperishable being, the Ultimate Truth to be known by the scriptures. You are the support of all creation; You are the eternal protector of Sanātan Dharma (the Eternal Religion); and You are the everlasting Supreme Divine Personality.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः