...
brah.ma
/shlok/ya-sarvatranabhisnehas/

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।।

Change Bhasha

yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubham nābhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā

0
0

सब जगह आसक्तिरहित हुआ जो मनुष्य उस उस शुभ अशुभ को प्राप्त करके न तो अभिनन्दित होता है और न द्वेष करता है उसकी बुद्धि प्रतिष्ठित है।

 

Hindi Translation

One who remains unattached under all conditions, and is neither delighted by good fortune nor dejected by tribulation, he is a sage with perfect knowledge.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः