...
brah.ma
/shlok/yat-tu-pratyupakarartha-phalam-uddishya-va-puna/

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: | दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् || 21||

Change Bhasha

yat tu pratyupakārārthaṁ phalam uddiśhya vā punaḥ dīyate cha parikliṣhṭaṁ tad dānaṁ rājasaṁ smṛitam

0
0

किन्तु जो दान प्रत्युपकारके लिये अथवा फलप्राप्तिका उद्देश्य बनाकर फिर क्लेशपूर्वक दिया जाता है? वह दान राजस कहा जाता है।

Hindi Translation

But charity given with reluctance, with the hope of a return or in expectation of a reward, is said to be in the mode of passion.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः