Maa bagalamukhi panjara nyaasa stotra

Maa bagalamukhi panjara nyaasa stotra

Change Bhasha

बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी।

पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।।1।।

जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्।

वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ।।2।।

ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम।

संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ।।3।।

ऊर्ध्वं रक्षेन् महादेवी जिह्वा-स्तम्भन-कारिणी।

एवं दश दिशो रक्षेद् बगला सर्व-सिद्धिदा ।।4।।

एवं न्यास-विधिं कृत्वा यत् किञ्चिज्जपमाचरेत्।

तस्याः संस्मरेणादेव शत्रूणां स्तम्भनं भवेत् ।।5।।

Pass on the Karma!

Multiply the positivity, through the Sanatan

How are you feeling?

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs