Sri Laghu Annapurna Stotram

Sri Laghu Annapurna Stotram

Change Bhasha

भगवति भवरोगात् पीडितं दुष्कृतोत्यात् ।

सुतदुहितृकलत्र उपद्रवेणानुयातम् ।

विलसदमृतदृष्ट्या वीक्ष विभ्रान्तचित्तम् ।

सकलभुवनमातस्त्राहि माम् ॐ नमस्ते ॥ १ ॥

माहेश्र्वरीमाश्रितकल्पवल्ली

महंभवोच्छेदकरीं भवानीम् ।

क्षुधार्तजायातनयाद्दुपेत

स्त्वान्नपूर्णे शरणं प्रपद्दे ॥ २ ॥

दारिद्र्यदावानलदह्यमानम् ।

पाह्यन्नपूर्णे गिरिराजकन्ये ।

कृपाम्बुधौ मज्जय मां त्वदीये ।

त्वपादपद्मार्पितचित्तवृतिम् ॥ ३ ॥

दूत्थन्नपूर्णास्तुतिरत्नमेतत् ।

श्लोकत्रयं यः पठतीह भक्त्या ।

तस्मै ददात्यन्नसमृद्धिमम्बा ।

श्रियं च विद्दां च यशश्र्च मुक्तिम् ॥ ४ ॥ ॥

॥ इति श्रीमद् शंकराचार्य विरचितम् श्री लघु अन्नपूर्णास्तोत्रम् संपूर्णम् ॥

Pass on the Karma!

Multiply the positivity, through the Sanatan

How are you feeling?

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs