Srimad Divya Parshuram Ashtakam Stotram

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं,
नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।

केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥

अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं,
वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।

हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥

रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं,
विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।

छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥

बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं,
सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।

भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥

जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं,
निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।

वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥

निर्जरं गरुडध्वजं धरणीश्वरं परमोददं,
सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।

भूमतापसवेषधारिणमद्रिशञ्च महामहं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥

Srimad Divya Parshuram Ashtakam Stotram
सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं,
सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।

वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥

दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-,
वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।

बाहुलेयकुगर्वहारकमाश्रितावळितारकं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥

पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः,
पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥

Comments & Feedbacks

Sharing Is Karma

Share
Tweet
LinkedIn
Telegram
WhatsApp

Join Brahma

Learn Sanatan the way it is!