6 Shlok on Prarthana

॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

.. śrīḥ.. .. muṇḍakopaniṣat .. oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ . sthirairaṅgaistuṣṭuvāgͫsastanūbhirvyaśema devahitaṃ yadāyuḥ . svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ . svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu. .. oṃ śāntiḥ śāntiḥ śāntiḥ ..

त्वयि मयि सर्वत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः | भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖

tvayi mayi sarvatraiko viśhṇuḥ vyarthaṃ kupyasi mayyasahiśhṇuḥ | bhava samachittaḥ sarvatra tvaṃ vāñChasyachirād-yadi viśhṇutvam ‖ 25 ‖

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् | इह संसारे बहु दुस्तारे कृपयाऽपारे पाहि मुरारे ‖ 22 ‖

punarapi jananaṃ punarapi maraṇaṃ punarapi jananī jaṭhare śayanam | iha saṃsāre bahu dustāre kṛpayā’pāre pāhi murāre ‖ 22 ‖

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते | सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖

bhaja govindaṃ bhaja govindaṃ govindaṃ bhaja mūḍhamate | samprāpte sannihite kāle nahi nahi rakśhati ḍukriṅkaraṇe ‖ 1 ‖

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi . sarvaṃ brahmaupaniṣadaṃ mā’haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me’stu . tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu . oṃ śāntiḥ śāntiḥ śāntiḥ ..

॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

.. atha kenopaniṣat .. oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi . sarvaṃ brahmaupaniṣadaṃ mā’haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me’stu . tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu . oṃ śāntiḥ śāntiḥ śāntiḥ ..

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs