अन्यच्छ्रेयोऽन्यदुतैव प्रेय- स्ते उभे नानार्थे पुरुषँ सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥
Change Bhasha
anyacchreyo’nyadutaiva preya- ste ubhe nānārthe puruṣam̐ sinītaḥ | tayoḥ śreya ādadānasya sādhu bhavati hīyate’rthādya u preyo vṛṇīte ||1||
0
Yama said: The good is one thing; the pleasant, another. Both of these, serving different needs, bind a man. It goes well with him who, of the two, takes the good; but he who chooses the pleasant misses the end.
English Translation
…
श्लोक या मंत्र खोजें
अपना श्लोक/मंत्र खोजने के लिए कुछ भी टाइप करें
...