...
brah.ma
/shlok/dik-aya-galite-pyantarajnane-pauru-atmani/

दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि। धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि सम्भवेत्॥४८॥

Change Bhasha

Dīkṣayā galite'pyantarajñāne pauruṣātmani| Dhīgatasyānivṛttatvādvikalpo'pi hi sambhavet||48||

0
0

Although the internal pauruṣājñāna --ignorance about the Self-- disappears (galite api antar-ajñāne pauruṣa-ātmani) by means of initiation (dīkṣayā), since there is no cessation of bauddhājñāna --intellectual ignorance-- (dhīgatasya anivṛttatvāt), vikalpa (vikalpaḥ api) might undoubtedly arise (hi sambhavet)||48||

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः