दिन यामिन्यौ सायं प्रातः शिशिर वसन्तौ पुनरायातः | कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ‖ 12 ‖
dina yāminyau sāyaṃ prātaḥ śiśira vasantau punarāyātaḥ | kālaḥ krīḍati gacChatyāyuḥ tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖
Change Bhasha
Shlok Meaning
ॐ
English Translation
Day and night, evening and morning, winter and summer come and go again and again. Eternal time plays and life ebbs away, yet one does not let go of the storm of desire.
Sri Shankaracharya