...
brah.ma
/shlok/dvadasa-manjarikabhira-sesha/

द्वादश मञ्जरिकाभिर शेषः कथितो वैया करणस्यैषः | उपदेशो भूद्-विद्या निपुणैः श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖

Change Bhasha

dvādaśa mañjarikābhira śeśhaḥ kathito vaiyā karaṇasyaiśhaḥ | upadeśo bhūd-vidyā nipuṇaiḥ śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖

0
0

The bouquet of twelve verses was imparted to a grammarian by the all-knowing Śaṅkara, adored as bhagavat-pāda.

- Sri Shankaracharya

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः