...
brah.ma
/shlok/dvitiyena-tu-sutre-a-kriya-va-kara-a-ca-va/

द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा। ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते॥२९॥

Change Bhasha

Dvitīyena tu sūtreṇa kriyāṁ vā karaṇaṁ ca vā| Bruvatā tasya cinmātrarūpasya dvaitamucyate||29||

0
0

But (tu) according to the second aphorism which speaks (dvitīyena tu sūtreṇa... bruvatā) about either 'kriyā' or 'karaṇa' (kriyām vā karaṇam ca vā), it is said (ucyate) to exist (a kind of) dualism (dvaitam) in the case of That whose nature is only Consciousness --i.e. in the case of Paramaśiva, the Supreme Śiva-- (tasya cit-mātra-rūpasya)||29||


 

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः