एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate I dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ II 12 II
Shlok Meaning
ॐ
English Translation
That Self hidden in all beings does not shine forth; but It is seen by subtle seers through their one-pointed and subtle intellects.