श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।
śhrī bhagavān uvācha imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣhvākave ’bravīt
Change Bhasha
Shlok Meaning
ॐ
Hindi Translation
श्रीभगवान् ने कहा मैंने इस अविनाशी योग को विवस्वान् (सूर्य देवता) से कहा (सिखाया) विवस्वान् ने मनु से कहा मनु ने इक्ष्वाकु से कहा।।
ॐ
English Translation
The Supreme Lord Shree Krishna said: I taught this eternal science of Yog to the Sun-god, Vivasvan, who passed it on to Manu; and Manu in turn instructed it to Ikshvaku.