...
brah.ma
/shlok/imam-vivasvate-yogam-proktavan-aham-avyayam/

श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।

Change Bhasha

śhrī bhagavān uvācha imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣhvākave ’bravīt

0
0

श्रीभगवान् ने कहा मैंने इस अविनाशी योग को विवस्वान् (सूर्य देवता) से कहा (सिखाया) विवस्वान् ने मनु से कहा मनु ने इक्ष्वाकु से कहा।।

Hindi Translation

The Supreme Lord Shree Krishna said: I taught this eternal science of Yog to the Sun-god, Vivasvan, who passed it on to Manu; and Manu in turn instructed it to Ikshvaku.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः