जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितोऽग्निः अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥
Change Bhasha
jānāmyahaṃ śevadhirityanityaṃ na hyadhruvaiḥ prāpyate hi dhruvaṃ tat | tato mayā nāciketaścito’gniḥ anityairdravyaiḥ prāptavānasmi nityam || 10||
0
Yama said: I know that the treasure resulting from action is not eternal; for what is eternal cannot be obtained by the non- eternal. Yet I have performed the Nachiketa sacrifice with the help of non-eternal things and attained this position which is only relatively eternal.
English Translation
…
श्लोक या मंत्र खोजें
अपना श्लोक/मंत्र खोजने के लिए कुछ भी टाइप करें
...