brah.ma Logoपरिवर्तनं भव

...

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितोऽग्निः अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥

Change Bhasha

jānāmyahaṃ śevadhirityanityaṃ na hyadhruvaiḥ prāpyate hi dhruvaṃ tat | tato mayā nāciketaścito’gniḥ anityairdravyaiḥ prāptavānasmi nityam || 10||

0

Yama said: I know that the treasure resulting from action is not eternal; for what is eternal cannot be obtained by the non- eternal. Yet I have performed the Nachiketa sacrifice with the help of non-eternal things and attained this position which is only relatively eternal. 

English Translation

श्लोक या मंत्र खोजें

अपना श्लोक/मंत्र खोजने के लिए कुछ भी टाइप करें

धर्मो रक्षति रक्षितः

...

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः