...
brah.ma
/shlok/jayati-gurureka-eva-srisrika-ho-bhuvi-prathita/

जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः। तदपरमूर्तिर्भगवान्महेश्वरो भूतिराजश्च॥९॥

Change Bhasha

Jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ| Tadaparamūrtirbhagavānmaheśvaro bhūtirājaśca||9||

0
0

Glory to (jayati) the unique (ekaḥ eva) Guru (guruḥ) —venerable Śrīkaṇṭhanātha --Śiva Himself incarnate-- (śrī-śrīkaṇṭhaḥ)— who became manifested --He manifested Himself-- (prathitaḥ) on the Earth (bhuvi)! (Glory also to) Bhagavān Maheśvara (bhagavān maheśvaraḥ) —who is His other form (tad-apara-mūrtiḥ)— as well as (ca) (to) Bhūtirāja (bhūtirājaḥ)!||9||


 

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः