...
brah.ma
/shlok/jnanajnanagata-caitaddvitva-svayambhuve-rurau/

ज्ञानाज्ञानगतं चैतद्द्वित्वं स्वायम्भुवे रुरौ। मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः॥४६॥

Change Bhasha

Jñānājñānagataṁ caitaddvitvaṁ svāyambhuve rurau| Mataṅgādau kṛtaṁ śrīmatkheṭapālādidaiśikaiḥ||46||

0
0

This duality (etad-dvitvam) relating to knowledge and ignorance (jñāna-ajñāna-gatam ca) has been described (kṛtam) by eminent Kheṭapāla and other teachers (śrīmat-kheṭapāla-ādi-daiśikaiḥ) in (scriptures such as) Svāyambhuva, Ruru, Mataṅga, etc. (svāyambhuve rurau mataṅga-ādau)||46||

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः