...
brah.ma
/shlok/jneyasya-hi-para-tattva-ya-prakasatmaka-siva/

ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः। नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा॥५२॥

Change Bhasha

Jñeyasya hi paraṁ tattvaṁ yaḥ prakāśātmakaḥ śivaḥ| Nahyaprakāśarūpasya prākāśyaṁ vastutāpi vā||52||

0
0

The Supreme (param) Principle (tattvam) of the knowable --of the universe-- (jñeyasya) (is) undoubtedly (hi) Śiva (śivaḥ) who (yaḥ) is (conscious) Light (prakāśa-ātmakaḥ). If He were devoid of (conscious) Light (aprakāśa-rūpasya), there would not be at all (nahi) something being illuminated (prākāśyam) or (vā) even (api) something real --lit. reality-- (vastutā)||52||


 

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः