का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः | कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖
kā te kāntā kaste putraḥ saṃsāroayamatīva vichitraḥ | kasya tvaṃ vā kuta āyātaḥ tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖
Shlok Meaning
ॐ
English Translation
Who is your wife? Who is your son? Supremely wonderful is saṁsāra, the circle of birth and death. Of whom are you? From where have you come? Brother, ponder over these concepts
Sri Shankaracharya