मूढः कश्चिन वैयाकरणो डुकृण्करणाध्ययन धुरीणः | श्रीमच्छङ्कर भगवच्चिष्यैः बोधित आसीच्छोदित करणैः ‖ 33 ‖ इति मोहमुद्गरः संपूर्णः॥
mūḍhaḥ kaśchina vaiyākaraṇo ḍukṛṇkaraṇādhyayana dhurīṇaḥ | śrīmacChaṅkara bhagavachchiśhyaiḥ bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖ Iti mohamudgaraḥ saṃpūrṇaḥ..
Change Bhasha
Shlok Meaning
ॐ
English Translation
Thus a foolish grammarian lost in grammatical rules, was cleansed of his narrow vision and shown the light by the students of the illustrious Śrīmad Śaṅkarācārya.
Sri Shankaracharya