॥ अथ कठोपनिषद् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
Change Bhasha
atha kaṭhopaniṣad oṃ saha nāvavatu I saha nau bhunaktu I sahavīryaṃ karavāvahai I tejasvi nāvadhītamastu I mā vidviṣāvahai II oṃ śāntiḥ śāntiḥ śāntiḥ II
0
Om. May Brahman protect us both! May Brahman bestow upon us both the fruit of Knowledge! May we both obtain the energy to acquire Knowledge! May what we both study reveal the Truth! May we cherish no ill feeling toward each other!
English Translation
…
श्लोक या मंत्र खोजें
अपना श्लोक/मंत्र खोजने के लिए कुछ भी टाइप करें
...