brah.ma Logoपरिवर्तनं भव

...

स त्वं प्रियान्प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥

Change Bhasha

sa tvaṃ priyānpriyarūpāṃśca kāmān abhidhyāyannaciketo’tyasrākṣīḥ . naitāṃ sṛṅkāṃ vittamayīmavāpto yasyāṃ majjanti bahavo manuṣyāḥ ||3||

0

O Nachiketa, after pondering well the pleasures that are or seem to he delightful, you have renounced them all. You have not taken the road abounding in wealth, where many men sink. 

English Translation

श्लोक या मंत्र खोजें

अपना श्लोक/मंत्र खोजने के लिए कुछ भी टाइप करें

धर्मो रक्षति रक्षितः

...

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः