...
brah.ma
/shlok/saktisca-nama-bhavasya-sva-rupa-mat-kalpitam/

शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम्। तेनाद्वयः स एवापि शक्तिमत्परिकल्पने॥६८॥

Change Bhasha

Śaktiśca nāma bhāvasya svaṁ rūpaṁ mātṛkalpitam| Tenādvayaḥ sa evāpi śaktimatparikalpane||68||

0
0

And (ca) (this One) whose name is Śakti --Power of Absolute Freedom-- (śaktiḥ... nāma) (is) the essential nature (svam rūpam) —such as conceived by the (different) pramātā-s or knowers (mātṛ-kalpitam)— of the Self --i.e. of Śiva-- (bhāvasya). For that reason (tena), though (api) He Himself --Śiva-- (saḥ eva) is one (advayaḥ), He is imagined as the Possessor of Śakti (śakti-mat-parikalpane)||68||

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः