brah.ma Logoपरिवर्तनं भव

Bhakti

  • Swaroop
  • Aarti
  • Bhajan
  • Chalisa
  • Mantra
  • Devalayam

Gyan

  • Granth
  • Mantra
  • Shlok
  • Stotram
  • Utsav
  • Kosh
  • Yatra

Explore

  • Lekh
  • Kavita
Email: iam@brah.ma
Whatsapp: +91-72108-51108
brah.ma
/
shlok
/
socanti-jamayoyatr...

Manu Smriti 3 57

शोचन्ति जामयोयत्र विनश्यत्याशु तत् कुलम्। न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।

Change Bhasha

śocanti jāmayoyatra vinaśyatyāśu tat kulam। na śocanti tu yatraitā vardhate taddhi sarvadā।।

8
0

Where the female relations live in grief, the family soon wholly perishes; but that family where they are not unhappy ever prospers.

English Translation

…

जिस कुल में स्त्रियां शोक में रहती है, वह कुल शीघ्र ही बिगड़ जाता है, और जहां प्रसन्न रहती है, वह सदा के लिए बढ़ता जाता है।

Hindi Translation

…

Search Shlok or Mantra

type Anything to find your Shlok/Mantra

धर्मो रक्षति रक्षितः

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे | प्राणापानगती रुद्ध्वा प्राणायामपरायणा: || 29|| अपरे नियताहारा: प्राणान्प्राणेषु जुह्वति | सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा: || 30||

apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ apare niyatāhārāḥ prāṇān prāṇeṣhu juhvati sarve ’pyete yajña-vido yajña-kṣhapita-kalmaṣhāḥ

Read Shlok

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे | स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता: || 28||

dravya-yajñās tapo-yajñā yoga-yajñās tathāpare swādhyāya-jñāna-yajñāśh cha yatayaḥ sanśhita-vratāḥ

Read Shlok

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || 27||

sarvāṇīndriya-karmāṇi prāṇa-karmāṇi chāpare ātma-sanyama-yogāgnau juhvati jñāna-dīpite

Read Shlok

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति | शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || 26||

śhrotrādīnīndriyāṇyanye sanyamāgniṣhu juhvati śhabdādīn viṣhayānanya indriyāgniṣhu juhvati

Read Shlok

दैवमेवापरे यज्ञं योगिन: पर्युपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || 25||

daivam evāpare yajñaṁ yoginaḥ paryupāsate brahmāgnāvapare yajñaṁ yajñenaivopajuhvati

Read Shlok

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || 24||

brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṁ brahma-karma-samādhinā

Read Shlok

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस: | यज्ञायाचरत: कर्म समग्रं प्रविलीयते || 23||

gata-saṅgasya muktasya jñānāvasthita-chetasaḥ yajñāyācharataḥ karma samagraṁ pravilīyate

Read Shlok

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सर: | सम: सिद्धावसिद्धौ च कृत्वापि न निबध्यते || 22||

yadṛichchhā-lābha-santuṣhṭo dvandvātīto vimatsaraḥ samaḥ siddhāvasiddhau cha kṛitvāpi na nibadhyate

Read Shlok

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह: | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || 21||

nirāśhīr yata-chittātmā tyakta-sarva-parigrahaḥ śhārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣham

Read Shlok

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय: | कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स: || 20||

tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥ karmaṇyabhipravṛitto ’pi naiva kiñchit karoti saḥ

Read Shlok

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥

karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī | tathāpi sudhiyaścāryā suvicāryaiva kurvate ||

Read Shlok

यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: | ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: || 19||

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ

Read Shlok

कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य: | स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् || 18||

karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥ sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-karma-kṛit

Read Shlok

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण: | अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: || 17||

karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥ akarmaṇaśh cha boddhavyaṁ gahanā karmaṇo gatiḥ

Read Shlok

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: | तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 16||

kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥ tat te karma pravakṣhyāmi yaj jñātvā mokṣhyase ’śhubhāt

Read Shlok

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: | कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् || 15||

evaṁ jñātvā kṛitaṁ karma pūrvair api mumukṣhubhiḥ kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛitam

Read Shlok

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा | इति मां योऽभिजानाति कर्मभिर्न स बध्यते || 14||

na māṁ karmāṇi limpanti na me karma-phale spṛihā iti māṁ yo ’bhijānāti karmabhir na sa badhyate

Read Shlok

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || 13||

chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥ tasya kartāram api māṁ viddhyakartāram avyayam

Read Shlok

काङ् क्षन्त: कर्मणां सिद्धिं यजन्त इह देवता: | क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || 12||

kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣhipraṁ hi mānuṣhe loke siddhir bhavati karmajā

Read Shlok

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || 11||

ye yathā māṁ prapadyante tāns tathaiva bhajāmyaham mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ

Read Shlok
SaveRestore
Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन
Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन Sanatan सनातन
ValuesPrinciples

Buy Latest Products

Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts

Buy Now →
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts

Buy Now →
Sip in Sanatan

Sip in Sanatan

Explore Our Collection of Sanatan-Inspired Mugs

Buy Now →
Dharmic Products

Dharmic Products

Explore Our Collection of Sanskrit T-Shirts

Buy Now →
Sanatan Dolls

Sanatan Dolls

A dharmic friend for your kids and you

Buy Now →

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः

Choose your preferred language