वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्॥७॥
Vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ| Janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam||7||
Change Bhasha
Shlok Meaning
ॐ
English Translation
(When) Bhaktiyoga or devotion-based Yoga (bhakti-yogaḥ) is applied (prayojitaḥ) to the Fortunate (bhagavati) Vāsudeva --epithet of Kṛṣṇa-- (vāsudeve), (it) quickly (āśu) produces (janayati) renunciation (vairāgyam) and (ca) knowledge (jñānam), which (yad) (is) causeless (ahaitukam)1||7||