...
brah.ma
/shlok/yah-sarvajnah-sarvavidyasya/

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ ९॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥

Change Bhasha

yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tāpaḥ . tasmādetadbrahma nāma rūpamannaṃ ca jāyāte .. 9.. .. iti muṇḍakopaniṣadi prathamamuṇḍake prathamaḥ khaṇḍaḥ ..

0
0

For him who knows all and understands everything, whose austerity consists of knowledge from Him, the Imperishable Brahman, are born Brahma, name, form and food.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः